Castle Sanskrit Meaning
राजप्रासादः
Definition
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
नद्यादि-सन्तरणार्थम् काष्ठादिभिः विनिर्मितः यानविशेषः।
राज्ञः गृहम्।
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः।
इक्षुसदृशा वनस्पतिः यस्या
Example
विदुरेण प्रेषितः नरः मनोमारुतगामिनीं सर्ववातसहां यन्त्रयुक्तां नावं दर्शयामास।
म्हैसूरनगरस्य राजप्रासादः प्रेक्षणीयः।
गजाय इक्षुः रोचते।
श्यामः इक्ष्वालिकस्य लेखन्या लिखति।
यवनकालीनः दुर्गं स्थापत्यकलायाः उदाहरणम् अस्ति।
बालस्य कपोलौ उन्न
Inverse in SanskritShrink in SanskritBearer in SanskritAll The Same in SanskritOmnipresent in SanskritButterfly in SanskritStraight Off in SanskritCerebrate in SanskritBeard in SanskritVirgin in SanskritGuide in SanskritDead in SanskritRearward in SanskritAt Once in SanskritMetallurgy in SanskritSequin in SanskritBristled in SanskritFriendship in SanskritFalls in SanskritComb in Sanskrit