Castor Bean Sanskrit Meaning
अमङ्गलः, अमण्डः, असारः, आमण्डः, आमण्डकः, एरण्डः, गन्धर्वहस्तः, चञ्चुः, निधापकः, रुवुः, रूवुकः, वरण्डालुः, व्यडम्बकम्, व्यडम्बनम्
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटु
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
मधुमेहिनां कृते शूरणः वर्ज्यः अस्ति।
एषः नीलपुष्पिकायाः कृषिक्षेत्रम् अस्ति।
इक्षुरस्य काण्डात् तथा च पर्णात् विषयुक्तः अर्कशीरः द्रवति।