Castor Bean Plant Sanskrit Meaning
अमङ्गलः, अमण्डः, असारः, आमण्डः, आमण्डकः, एरण्डः, गन्धर्वहस्तः, चञ्चुः, निधापकः, रुवुः, रूवुकः, वरण्डालुः, व्यडम्बकम्, व्यडम्बनम्
Definition
धर्मसम्बन्धीकार्यम्।
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
पुरूषस्य अण्डकोशस्य सः ग्रन्थी यस्मात् शुक्रविन्दवः निःसरन्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
प्राप्तुमिष्टम्।
यद् रोचकं नास्ति।
ओषधीविशेषः, यस्य सगन्ध
Example
महात्मानः धर्मकर्मणि व्यग्राः।
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
अण्डग्रन्थेः विकारात् सः पिता न भवति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
एषा