Castrate Sanskrit Meaning
अक्षतः, अक्षतम्, अपुंस्, उडुम्बरः, क्लीबः, तूबरकः, तृतीयप्रकृतिः, धर्षः, धर्षवरः, पण्ड्रः, पण्ड्रकः, पृष्ठशृङ्गी, प्रकृतिः, मुष्कशून्यः, वध्रिका, वर्षवरः, वृषाङ्कः, षण्ढः, स्त्रीस्वभावः
Definition
कपोतसदृशः खगः यस्य वर्णः मलिनरक्तमिश्रितः अस्ति।
सः जनः यः न स्त्री न च पुमान्।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
क्रिकेटक्रीडायां कन्दुकः क्रीडाङ्गणात् पारं कृत्वा प्राप्तानि षड् धावनानि।
यः स्त्रिया सह संभोगे
Example
व्याधेन एकेन एव बाणेन कामकाकुरवः भूमौ पातितः।
अद्यतनकाले क्लीबाः अपि राजनीतौ भागं गृह्णन्ति।
क्लीबः पुरुषः प्रजनने असमर्थः अस्ति।
सचिनस्य शतके चत्वाराः षट्काराः सन्ति।
तस्याः विवाहः नपुंसकेन सह कारितः।
एते अफलाः क्षुपाः केवलं सुशोभनाय सन्ति।
र
Pacify in SanskritTrampled in SanskritAt A Lower Place in SanskritButcher in SanskritRose in SanskritAstonied in SanskritGood in SanskritMix in SanskritSolo in SanskritGarlic in SanskritFatalist in SanskritPapaver Somniferum in SanskritImperium in SanskritWaterway in SanskritCrocus Sativus in SanskritClean-cut in SanskritCelebrity in SanskritSolar Day in SanskritLustrous in SanskritSit in Sanskrit