Cat Sanskrit Meaning
आखुभुक्, ओतुः, कुन्दमः, दीप्ताक्षः, पयस्पः, बिडालः, बिडालजातीयपशुः, मार्जारः, मूषकारातिः, वृषदंशकः, व्याघ्रास्यः
Definition
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
गझल इत्याख्या उर्दूकाव्यप्रकारस्य पङ्क्तिद्वयम्।
यः बिडालवंश्यः अस्ति।
यः स्वभावतः लज्जावान् अस्ति।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान पशुः।
यः बलवान् अस्ति तथा च यः वीरायते।
पक्षिविशेषः यः निशायाम् अटति।
न
Example
तेन शेरः पठितः।
सिहः बिडालजातीयपशुः अस्ति।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
लुब्धकस्य बाणेन व्याघ्रः आहतः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
उलूकः निशाचरः अस्ति।
अजायाः दुग्धं शीतलं मधुरं च।
दुर्योधनेन पाण्डवान्
Fault in SanskritYachting in SanskritTwenty-four Hours in SanskritWorry in SanskritRealistic in SanskritBed in SanskritRadiate in SanskritCracking in SanskritResponsibility in SanskritCalumny in SanskritCruelty in SanskritSplendor in SanskritBleeding in SanskritPresent in SanskritAllium Cepa in SanskritProgressive in SanskritChance in SanskritBuddha in SanskritAlert in SanskritBadger in Sanskrit