Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cat Sanskrit Meaning

आखुभुक्, ओतुः, कुन्दमः, दीप्ताक्षः, पयस्पः, बिडालः, बिडालजातीयपशुः, मार्जारः, मूषकारातिः, वृषदंशकः, व्याघ्रास्यः

Definition

वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
गझल इत्याख्या उर्दूकाव्यप्रकारस्य पङ्क्तिद्वयम्।
यः बिडालवंश्यः अस्ति।
यः स्वभावतः लज्जावान् अस्ति।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान पशुः।
यः बलवान् अस्ति तथा च यः वीरायते।
पक्षिविशेषः यः निशायाम् अटति।

Example

तेन शेरः पठितः।
सिहः बिडालजातीयपशुः अस्ति।
शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
लुब्धकस्य बाणेन व्याघ्रः आहतः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
उलूकः निशाचरः अस्ति।
अजायाः दुग्धं शीतलं मधुरं च।
दुर्योधनेन पाण्डवान्