Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cataclysm Sanskrit Meaning

आपत्तिः, आपद्, कल्पः, कल्पान्तः, क्षयः, प्रक्षयः, प्रतिसर्गः, प्रत्सञ्चरः, प्रलयः, युगान्तः, लयः, विपत्तिः, विप्लवः, विलयः, संक्षयः, संवर्तः

Definition

युगस्य अन्तः।
समापनस्य क्रिया।
अश्विनमासस्य कृष्णपक्षः यस्मिन् पितृन् तृप्यते।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः

Example

युगान्तात् अनन्तरं नवयुगस्य सृजनं भवति।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
मम पितामहः अग्रिमे पितृपक्षे पिण्डदानार्थे गयां गमिष्यति।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्ता