Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catamenia Sanskrit Meaning

आर्तवम्, ऋतुः, ऋत्वम्, कन्याव्रतम्, पुष्पम्, रजः, स्त्रीधर्मः, स्त्रीरजः

Definition

त्रिंशदहोरात्रात्मकः कालः।
वर्षस्य द्वादशतमांशावधिकः कालः यस्य किमपि निश्चितं नाम अस्ति।
स्त्रीषु नियतकालपर्यन्तं प्रतिमासे गर्भाशयात् स्रवन् रक्तस्रावः।
प्रतिमासम्।
प्रतिमासं दीयमाना कर्मदक्षिणा

Example

कार्यपूर्त्यर्थम् मासस्य अवधिः आवश्यकः।
अस्मिन् मासस्य प्रथमे दिने कर्मचारी-दिवसः अस्ति।
स्त्रीधर्मस्य समये स्त्रिभिः विशेषतया अवधातव्यम्।
अग्रिमे मासे मम कन्यायाः मासिकवेतनं पञ्चदशसहस्ररुप्यकाणि भविष्यति