Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catastrophic Sanskrit Meaning

अपकारकर्तृ, अपकारिन्

Definition

यः अपकारं करोति।
येन अपायो जायते।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
अकस्माद् उद्भवम्।
यः अनर्थं करोति।
हितस्य विपरितः भावः।
यः निम्नस्तरं गच्छति।
यः अवनतिं प्रति गच्छति।

दोषयुक्तम्।

Example

अपकारी निद्रासुखं न अनुभवति।
अकाले कृतं भोजनं हानिकारकम्।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
गुजरातप्रदेशे जातेन अनर्थकारिणा भूकम्पेन नैके जनाः अनाथाः जाताः।
कस्यापि अहितम् न कर्तव्यम्।
गुरुः अधोगामिनं पुरुषं विनयति।

दूरदर्शने सदोषस्य दृश्यस्य दर्शनं निषिद्धम् अस्ति।