Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catch Sanskrit Meaning

आसेधः, परासेधः, परिग्रह्, प्रग्रहणम्, प्रति बन्ध्, बन्धः, बन्धनम्, मोहय, विलोभय

Definition

बलपूर्वकग्रहणम्।
अपराधिनां शत्रूणां वा अवष्टम्भनस्य क्रिया।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
छलेन कस्य अपि वस्तुनः आहरणानुकूलव्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
कस्मिन्नपि कार्ये प्रसक्ते व्यवधानम्
कस्मिन् अपि विषये अग्रेसरस्य तुल्यत्वप्राप्त्यनुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व

Example

यांस्तत्र चारान् गृह्णीयात् ।
आरक्षिभिः अपराधिनां परासेधः प्रारब्धः।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
कर्गजः काष्ठे आसजति।
कोऽपि मम स्यूतम् अचोरयत्।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
वर्षद्वयं यावत् अ