Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catching Sanskrit Meaning

संक्रामक, सङ्क्रामक, सञ्चारिन्, संसर्गजन्य

Definition

यस्मिन् गतिः अस्ति।
अज्ञातपूर्वगृहागतव्यक्तिः यस्य न ज्ञायते नाम न च गोत्रं न च स्थितिः अकस्मात् गृहमायाति ।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
यत् चारसम्बन्धि।
चारस्य कर्म।
एकं मिश्रितं गन्धद्रव्यं यस्य ज्वलनेन सुगन्धितः

Example

अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते। स तस्मै दुष्कृतं दत्वा पुण्यम् आदाय गच्छति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
मह्यं सूचिन्यः कथाः रोचन्ते।
चारस्य चार्येण घातकः गृहीतः।
धूपं गन्धवर्तिकादीञ्च प्रज्वाल्य भगवतः पूजनं क्रियते।
विसूचिका इति एकः संसर्गजन्यः व्याधिः अस