Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catchword Sanskrit Meaning

घोषणा

Definition

उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।

तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः दलः वा जनान् स्वं प्रति आकृष्यमाणार्थे उपयुज्यते।
वस्त्रबन्धनार्थे वर्तमाना रज्जुः।
रज्जोः आकारस्य सा नलिका यस्याः एकः भागः गर्भस्थस्य शिशोः नाभिना संयुज्य

Example

गोपालकाः गवां संवर्धनं करोति।

समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
अधोबन्धने ग्रन्थिः जाता अतः कर्तितम्।
गर्भावस्थायां गर्भस्थः शिशुः गर्भनाड्या एव पोषकतत्त्वान् प्राप्नोति।
मेघानां गर्जनाभिः सह विद्युद्भिः सह च वर्ष