Catechu Sanskrit Meaning
खदिरः, खद्यपत्री, श्वेतसारः
Definition
धर्मेण शुद्धः।
पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
एकः वृक्षः यस्य पुष्पाणि सुगन्धितानि सन्ति।
क्षुपविशेषः तत् क्षुपं यस्य बीजानि विषयुक्तानि सन्ति।
पलाशवृक्षस्य रक्तपुष्पाणि।
सस्य-विशेषः, यस्य बीजस्य गुणाः कषायत्व-मधुरत्व-प्रमेहपित्तकफापहारकत्वादयः।
श्रूकधान्यविशेषः। अस्य गुणाः - कषा
Example
काशी इति पवित्रं स्थानम् अस्ति।
अजः पर्वतं गच्छति।
सः बकुले आरुह्य पुष्पाणि छिनत्ति।
शिवाय कितवः रोचते।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
सः पलाशैः देवी सरस्वत्याः पूजनं करोति।
श्यामः भूमौ यवं रोपयति।
सीता यवान् चणकान् च पिनष्टि।/ ""यवः क
Address in SanskritWeeping in SanskritStrike in SanskritRelaxation in SanskritKerosene Lamp in SanskritLawsuit in SanskritMythical Being in SanskritDuck in SanskritEmotion in SanskritEbony in SanskritBehind in SanskritMercury in SanskritMercury in SanskritStrong Drink in SanskritGain in SanskritPutrescence in SanskritMercury in SanskritListening in SanskritBrihaspati in SanskritRosebush in Sanskrit