Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Category Sanskrit Meaning

परिवारः, वर्ग, श्रेणी

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
एकपरिवारसमबन्धिजनः।
एकस्मिन् स्थाने निवसन्तः जनाः अथ वा ये समानं कार्यं कुर्वन्ति।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
तद् गुणनफलं यद् कामपि सङ्ख्यां तया एव सङ्ख्यया गुणयित्वा प्राप्यते।
सा आकृतिः यस्यां दैर्घ्यं पृथु

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
समाजस्य नियमाः अवश्यं पालनीयाः।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
सप्तानां वर्गः नवचत्वारिंशत्।
एषः पञ्चसेन्टीमीटरपरिमाणस्य वर्गः अस्ति।
हिन्दीव्यञ्जनान