Caterpillar Sanskrit Meaning
कीटः, तृणजलायुका, वृन्तः
Definition
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
कृमिजातिः।
वृक्षविशेषः- जम्बीरजातीयः मध्यमाकारकः वृक्षः।
जम्बीरजातीयम् एकं फलं यद् मधुरं सुगन्धितं रसयुक्तम् अस्ति।
कीटविशेषः, काष्ठे तन्तुरिव विस्तृततया अवस्थितः जन्तुः।
लघुः सरीसृपविशेषः।
Example
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।
नारङ्गस्य फलानि मधुराणि सुगन्धितानि रसयुक्तानि च सन्ति।
सः प्रतिदिनं पिच्छलस्य रसं पिबति।
काष्ठतन्तुं कर्तयित्वा पर्णं खादति।
कीटानां नैके प्रभेदाः सन्ति।
Digested in SanskritGross in SanskritCurrent in SanskritSaree in SanskritMansion House in SanskritBrainsick in SanskritReceipt in SanskritLanguish in SanskritSelf-possessed in SanskritPeradventure in SanskritDie Out in SanskritV in SanskritDerision in SanskritChandi in SanskritDissimilar in SanskritScoundrel in SanskritAforementioned in SanskritSimpleness in SanskritSmell in SanskritExplain in Sanskrit