Catherine Wheel Sanskrit Meaning
चक्रम्
Definition
वर्तुलाकारे भ्रमत् काष्ठादेः क्रीडनकम्।
जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।
सारिकासदृशः एकः खगः यः राजीलः तथा च दीर्घपुच्छः अस्ति ।
प्रस्फोटप्रकारः यः तले वर्तुलाकारे भ्रमति।
पत्रेण रचितं तत् क्रीडनकं यत् वायौ भ्रमति।
Example
बालकः चक्रिकया क्रीडति।
चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
कूपोपरि जलनिष्कासनार्थे चलतमणिः अस्ति।
भूसारिकायाः कूजनं मधुरम् अस्ति ।
सः चक्रं प्रज्वलति।
यावान् वायोः वेगः तावान् एव अस्याः चक्रिकायाः वेगः।
Turmeric in SanskritCamellia Sinensis in SanskritPlanned in SanskritCertainly in SanskritBluster in SanskritAreca Nut in SanskritObject in SanskritDrunkenness in SanskritAnise in SanskritToothsome in SanskritMotherhood in SanskritBrag in SanskritCandid in SanskritComb in SanskritGanesha in SanskritHornswoggle in SanskritOften in SanskritLargeness in SanskritEmbrace in SanskritCommunicable in Sanskrit