Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Catherine Wheel Sanskrit Meaning

चक्रम्

Definition

वर्तुलाकारे भ्रमत् काष्ठादेः क्रीडनकम्।
जलखगः यस्य विषयी रात्रौ सहचरेण सह न निवसन्ति इति जनश्रुतिः अस्ति।

सारिकासदृशः एकः खगः यः राजीलः तथा च दीर्घपुच्छः अस्ति ।
प्रस्फोटप्रकारः यः तले वर्तुलाकारे भ्रमति।
पत्रेण रचितं तत् क्रीडनकं यत् वायौ भ्रमति।

Example

बालकः चक्रिकया क्रीडति।
चक्रवाकः चक्रवाकी च रात्रौ अन्योन्येन सह न निवसन्ति।
कूपोपरि जलनिष्कासनार्थे चलतमणिः अस्ति।

भूसारिकायाः कूजनं मधुरम् अस्ति ।
सः चक्रं प्रज्वलति।
यावान् वायोः वेगः तावान् एव अस्याः चक्रिकायाः वेगः।