Catjang Pea Sanskrit Meaning
कषाय-यावानलः, तुवरः, तुवरी, रक्त-यावानलः, लोहित-कुस्तुम्बुरु-धान्यम्
Definition
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
पिष्टकभेदः, उत्तरभारतदेशभवसुगन्धीद्रव्यम् (आयुर्वेदे अस्य विषव्रणकण्डूकफपित्तास्रकुष्ठनाशित्वादयः गुणाः प्रोक्ताः)
प्रस्थचतुष्टयस्य एकं मापकम् ।
अन्नं तोलयितुं विद्यमानं किञ्चन पात्रम् ।
Example
अस्मिन् संवत्सरे तुवर्यः सस्यं विपुलं दृश्यते।
श्राद्धविधौ ब्राह्मणेन ललाटे पर्पट्याः तिलकं परिधृतः
एकस्य आढकस्य गोधूमस्य मौल्यं किम्? ।
Clavicle in SanskritRibbon in SanskritDust Devil in SanskritOlfactory Sensation in SanskritAffront in SanskritGolden State in SanskritFlora in SanskritSurya in SanskritKnockout in SanskritMake-up in SanskritBoundary in SanskritEating in SanskritOrnate in SanskritUtter in SanskritArithmetic in SanskritClear-cut in SanskritPower in SanskritSmasher in SanskritDesire in SanskritCentury in Sanskrit