Catnap Sanskrit Meaning
वामकुक्षिः
Definition
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
किञ्चित्कालं यावत् सुषुप्त्याकुलानुकूलः व्यापारः।
अदीर्घस्वपनम्।
लघुः पिटकः।
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
जनेभ्यः धनस्य अन्येषां वस्तूनां वा सङ्ग्रहणानुकूलः व्यापारः।
Example
सः उपविष्टः एव निद्राति।
व्यालिकः लघुपिटकात् सर्पं निरकासयत्।
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।
Siva in SanskritAzadirachta Indica in SanskritSound in SanskritOrganization in SanskritJuicy in SanskritCaitra in SanskritThief in SanskritCultivatable in SanskritMerge in SanskritAtheism in SanskritSeizure in SanskritFen in SanskritInfant in SanskritIrregularity in SanskritParliamentarian in SanskritDoll in SanskritReturn in SanskritArrive At in SanskritGo Under in SanskritIndigestion in Sanskrit