Cat's Eye Sanskrit Meaning
अभ्ररोहम्, केतुरत्नम्, कैतवम्, खराब्दाङ्कुरम्, प्रावृष्यम्, विदूरजम्, वैदुर्यमणिः, वैदूर्यम्
Definition
नवरत्नेषु एकं रत्नम्।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
क्रीडाविशेषः- कमपि द्रव्यं पणं कृत्वा तस्य स्वामिभावार्थं क्रियमाणा अक्षदेवनयुक्ता अप्राणिकरणका क्रीडा।
यः अक्षैः अक्षान् वा दीव्यति।
यः वञ्चयति।
यः अक्षान् दीव्यति
Example
केतुग्रहस्य प्रभावात् रक्षणार्थे केतुरत्नं धारयन्ति।
द्यूते पाण्डवाः द्रौपदीम् अहासीत्।"" ""द्यूतम् एतत् पुराकल्पे सृष्टं वैरकरम् महत्। तस्मात् द्यूतम न सेवेत हास्यार्थम् अपि बुद्धिमान्॥ [मनु. ९।२२७]
द्यूतकरः द्यूते विगतविभवः जातः।
शठं पुरुषं प्रति सावधानं भवितव्यम्।
तेन आक्षिकः पुत्रः गृहात् निष्कासितः।
Double in SanskritPromise in SanskritEunuch in SanskritSylphlike in SanskritIndian Hemp in SanskritProgress in SanskritCadaverous in SanskritCut in SanskritHaemorrhage in SanskritCategorisation in SanskritWipeout in SanskritSqueeze in SanskritTattletale in SanskritTunnel in SanskritVerb in SanskritSweet Potato Vine in SanskritSoaring in SanskritNobleness in SanskritHonestness in SanskritSchooltime in Sanskrit