Cattail Millet Sanskrit Meaning
वर्जरी
Definition
धान्यविशेषः
धान्यविशेषः यं जनः अदन्ति।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य धवलबीजानि धान्यत्वेन उपयुज्यन्ते
धान्यविशेषः-अस्य गुणाः त्रिदोषजित्व-बल्यत्व-रुट्यत्वादयः।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः
Example
सोहनाय महायावनालस्य पोलिका रोचते।
मह्यं नीलसस्यस्य पोलिका रोचते।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्
एषा वर्जर्यः कृषिः अस्ति।
पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके। [श.क]
Lush in SanskritMedical Exam in SanskritSupplying in SanskritSupplying in SanskritWet-nurse in SanskritRepugnant in SanskritNeem Tree in SanskritImmix in SanskritDecent in SanskritBorrow in SanskritVoluptuous in SanskritDireful in SanskritAdvertisement in SanskritThymus in SanskritOath in SanskritDrenched in SanskritFalsity in SanskritNarrative in SanskritSound in SanskritCamphor in Sanskrit