Cattle Pen Sanskrit Meaning
पशुशाला
Definition
भित्तिकादिभिः सीमितं स्थानम्।
चतसृषु दिक्षु परिवृत्तं समस्थलम् ।
गोमहिषादिग्राम्यपशूनां शाला।
ग्राम्यपशूनां वासस्थनम्।
लोहकाष्ठादिभिः विनिर्मितं पक्षिणां पुटयुक्तं गृहम्।
Example
बालकाः प्राङ्गणे क्रीडन्ति।
गौः प्राङ्गणे चरति ।
सः प्रतिदिनं पशुशालायाः दुग्धम् आनयति।
पशुशाला नित्यं संमार्जितव्या।
समीपस्थात् खगालयात् दुर्गन्धः आगच्छति।
Diadem in SanskritSurgical Operation in SanskritAspect in SanskritComplacent in SanskritFat in SanskritContribution in SanskritUnskilled in SanskritDisregard in SanskritCrookback in SanskritInnumerable in SanskritBasil in SanskritContumely in SanskritEngineering in SanskritBean in SanskritRed Coral in SanskritExpenditure in SanskritHard Drink in SanskritMantrap in SanskritMember Of Parliament in SanskritStain in Sanskrit