Caucasian Sanskrit Meaning
श्वेतवर्णीयः
Definition
यूरोपखण्डस्तः अमेरिकाखण्डस्थाः जनाः येषां शरीरस्य वर्णः श्वेतः अस्ति।
यस्य वर्णः श्वेतः।
वर्णविशेषः।
वर्णविशेषः- यस्य वर्णः दुग्धवत् अस्ति।
सः पुरुषः यः श्वेतवर्णीयः अस्ति।
श्वेतकृष्णवर्णयोः मिश्रितस्य वर्णस्य ।
Example
मुम्बईनगरे जुहूग्रामे समुद्रतटे नैके श्वेतवर्णीयाः दृश्यन्ते।
प्रायः जनाः स्नुषां गौरीम् इच्छन्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
पीतवर्णस्य स्थाने श्वेतवर्णः उपयुज्यताम्।
श्वेतेषु कृष्णः झटिति ज्ञायते।
Resentment in SanskritCouch in SanskritTerritorial in SanskritKing in SanskritTest in SanskritVulgar in SanskritMoon-ray in SanskritClean in SanskritHike in SanskritHighway in SanskritImportunately in SanskritSky in SanskritYummy in SanskritGain in SanskritPen-friend in SanskritFreethinking in SanskritDesolate in SanskritAscension in SanskritAnus in SanskritTearful in Sanskrit