Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caucasian Sanskrit Meaning

श्वेतवर्णीयः

Definition

यूरोपखण्डस्तः अमेरिकाखण्डस्थाः जनाः येषां शरीरस्य वर्णः श्वेतः अस्ति।
यस्य वर्णः श्वेतः।
वर्णविशेषः।

वर्णविशेषः- यस्य वर्णः दुग्धवत् अस्ति।
सः पुरुषः यः श्वेतवर्णीयः अस्ति।
श्वेतकृष्णवर्णयोः मिश्रितस्य वर्णस्य ।

Example

मुम्बईनगरे जुहूग्रामे समुद्रतटे नैके श्वेतवर्णीयाः दृश्यन्ते।
प्रायः जनाः स्नुषां गौरीम् इच्छन्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।

पीतवर्णस्य स्थाने श्वेतवर्णः उपयुज्यताम्।
श्वेतेषु कृष्णः झटिति ज्ञायते।