Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Caudal Appendage Sanskrit Meaning

अवालः, पिच्छः, पुच्छम्, लङ्गूलम्, लञ्जः, लाङ्गूलम्, लुलामः, लूमः, वालः, वालधिः, वालपस्तः

Definition

पश्वादीनां शरीरे पृष्ठाद् बहिः लम्बमानः अवयवविशेषः।
पशु-पश्चाद्वर्ति-लम्बमान-लोमाग्रावयवविशेषः।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
लोके प्रसिद्धिः।

कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।

Example

गावाः पुच्छेन कीटान् दुरीकुर्वन्ति।
हस्तस्य स्पर्शं ज्ञात्वा शुनकः पुच्छस्य विक्षेपं करोति।
वायदण्डेन पटम् वायते।

एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।