Causa Sanskrit Meaning
अक्षः, अभियोगः, प्रकरणम्, वादः
Definition
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
कस्मिन् अपि विषये कम् अपि दोषी इति आशङ्क
Example
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
अत्यधिकेन वादेन कार्यं नश्यति।
Freshness in SanskritUndoable in SanskritCedrus Deodara in SanskritResistance in SanskritCustom in SanskritLibra in SanskritCilantro in SanskritShout Out in SanskritSpirits in SanskritUnquestioned in SanskritToothsome in SanskritNumber in SanskritBottle in SanskritGo Around in SanskritOrchidaceous Plant in SanskritRight Away in SanskritLink Up in SanskritAmphibious in SanskritReasonless in SanskritBay Tree in Sanskrit