Causative Sanskrit Meaning
कारकः
Definition
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
व्याकरणशास्त्रे वाक्ये नामसर्वनामादीनां क्रियया सह वर्तमानः सम्बन्धः।
यः पठति अभ्यसति वा सः ।
होमियोपथिद्वारा यः चिकित्सां करोति सः ।
उपद्रवं यः करोति सः ।
विषवैद्यः।
सा व्यक्तिः या कस्यापि वस्तुनः गुणदोषस्य विवरणं करोति ।
करोति कर्मादिकम्
Example
कर्ता कर्म करणं सम्प्रदानम् अपादानम् अधिकरणम् इति कारकाणि सन्ति।
आदानमप्रियकरम् दानञ्च प्रियकारकम् [मनु 7.204]
Abode in SanskritExuberate in SanskritNeem Tree in SanskritUgly in SanskritBoat in SanskritSticker in SanskritFat in SanskritFrailty in SanskritRancour in SanskritCooking in SanskritScatterbrained in SanskritWhicker in SanskritLeave in SanskritDwelling in SanskritConclusion in SanskritDread in SanskritAt A Lower Place in SanskritBoot in SanskritTropical Zone in SanskritTransience in Sanskrit