Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Causative Sanskrit Meaning

कारकः

Definition

येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
व्याकरणशास्त्रे वाक्ये नामसर्वनामादीनां क्रियया सह वर्तमानः सम्बन्धः।
यः पठति अभ्यसति वा सः ।
होमियोपथिद्वारा यः चिकित्सां करोति सः ।
उपद्रवं यः करोति सः ।
विषवैद्यः।
सा व्यक्तिः या कस्यापि वस्तुनः गुणदोषस्य विवरणं करोति ।
करोति कर्मादिकम्

Example

कर्ता कर्म करणं सम्प्रदानम् अपादानम् अधिकरणम् इति कारकाणि सन्ति।
आदानमप्रियकरम् दानञ्च प्रियकारकम् [मनु 7.204]