Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cause Sanskrit Meaning

अक्षः, अभियानम्, अभियोगः, कारणम्, निमित्तम्, प्रकरणम्, वादः, हेतुः

Definition

व्यवहारादिविषयकः विहितः नियमः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वाचा प्रतिपादनस्य क्रिया।
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये

Example

सिद्धान्तः पालनीयः।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
भ्रष्टाचारस्य आरोपात् सः कार्यालयाद् निलम्बितः अस्ति।
यदा शासनेन ईक्