Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Causeless Sanskrit Meaning

अकारण, अनिमित्त, अनैमित्तिक, अहेतु, अहेतुक

Definition

यस्मिन् यथार्थता नास्ति।
कारणात् विना।
प्रयोजनस्य अभावः।
आधाररहितः।
यस्य कारणं नास्ति।
विना फलम्।
साहित्यशास्त्रे अलङ्कारविशेषः।

Example

न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
निष्प्रयोजनं कार्यं न करणीयम्।
निराधारः वायुगोलः अवकाशे विधूनोति।
अहेतुक्या चिन्तया किम्।
कारणस्य विद्यमानत्वे अपि यत्र कार्यस्य अभावः वर्तते तत्र अहेतुः भवति।