Causeless Sanskrit Meaning
अकारण, अनिमित्त, अनैमित्तिक, अहेतु, अहेतुक
Definition
यस्मिन् यथार्थता नास्ति।
कारणात् विना।
प्रयोजनस्य अभावः।
आधाररहितः।
यस्य कारणं नास्ति।
विना फलम्।
साहित्यशास्त्रे अलङ्कारविशेषः।
Example
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
निष्प्रयोजनं कार्यं न करणीयम्।
निराधारः वायुगोलः अवकाशे विधूनोति।
अहेतुक्या चिन्तया किम्।
कारणस्य विद्यमानत्वे अपि यत्र कार्यस्य अभावः वर्तते तत्र अहेतुः भवति।
Retaliate in SanskritMountainous in SanskritGhat in SanskritFly in SanskritFrailness in SanskritFuse in SanskritMonth in SanskritEmblem in SanskritAllah in SanskritCilantro in SanskritNarrow in SanskritSticker in SanskritKing Of Beasts in SanskritGenus in SanskritCholera in SanskritSorrow in SanskritInert in SanskritCountry in SanskritCalumny in SanskritFloor in Sanskrit