Caution Sanskrit Meaning
अवधानम्, अवेक्षा, दक्षता, सावधानता
Definition
प्रत्यासन्नायाः आपदः पूर्वसूचना।
उपस्थितापद्विषयिण्यः अथवा वातावरणविषयिण्यः दक्षतायाः पूर्वं कथनानुकूलः व्यापारः।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
गर्भाधानतः प्रसवपर्यन्तस्य अवस्था।
सावधानस्य अवस्था भावः वा।
सावधानतपूर्वकाचरणप्रेरणानुकूलः व्यापारः।
कार्यस्य सम्यक् प्रचलनार्थे कृतस
Example
वायुविद्याविभागेन धीवरान् प्रत्यादेशः दत्तः यद् सागरे मा प्रविशतु।
वायुविद्याविभागः धीवरान् असूचयत् यत् ते समुद्रम् प्रति न गच्छन्तु इति।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।
सावधानतया मार्गः लङ्घनीयः।
Dak in SanskritLooking in SanskritEjaculate in SanskritAbstract in SanskritHydrargyrum in SanskritTake Over in SanskritWordless in SanskritLeave Out in SanskritRegulated in SanskritYouth in SanskritSodden in SanskritTogether in SanskritDecorate in SanskritLower Status in SanskritDismiss in SanskritPepper in SanskritTell in SanskritClustering in SanskritDetachment in SanskritRound in Sanskrit