Cautious Sanskrit Meaning
असाहसिकः, कातरः, त्रस्रुः, दीनः, दीनचेतनः, भयशीलः, भयातुरः, भीतः, भीरुः, भीरुकः, भीरुहृदयः, हरिणहृदयः
Definition
यः बिभेति।
अवधानयुक्तः।
यस्य मनः भययुक्तम् अस्ति अथवा यः किम् अपि कार्यं कर्तुं बिभेति।
श्वानसदृशः वन्यपशुः।
क्रूरः अत्याचारी तथा च पापी पुरुषः।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
मनुष्यस्य स्वभा
Example
भीरुः म्रियते नैकवारं वीरः एकवारम्।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
भीरुः पुरुषः जीवितः सन् अपि नैकवारं म्रियते।
शृगालः मांसाहारी अस्ति।
राक्षसैः ग्रामवासिनः हताः।
क्लीबः
Impure in SanskritHandicap in SanskritAil in SanskritTwenty-four Hour Period in SanskritGanesh in SanskritCome Back in SanskritVoice Communication in SanskritOrnamentation in SanskritSawan in SanskritBlessing in SanskritShoe in SanskritVariola in SanskritMan in SanskritSubdivision in SanskritCinque in SanskritWhirl in SanskritFudge in SanskritHeart in SanskritViolent Storm in SanskritRoute in Sanskrit