Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cave Sanskrit Meaning

कन्दरः, कन्दरा, कन्दरी, दरः, दरी

Definition

सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
कृत्रिमो अकृत्रिमो वा सजलो निर्जलो वा गृहाकारो गिरिनितम्बदेशः।
भूम्याः अन्तरे खनित्वा जन्तुना वसनार्थे कृतम् स्थानम्।

पर्वतान् खनित्वा मानवैः निर्मिता गुहा ।

Example

मातुः पितुः च आदरः करणीयः।
सर्पः बिले गतः।

बौद्धैः निर्मिता अजन्तायाः कन्दरं प्रसिद्धम् अस्ति ।