Cavity Sanskrit Meaning
अव़टः, गर्तः, गुहिका, दरः, भूरन्ध्रम्, श्वभ्रम्
Definition
चिह्नयुगं यन्मध्ये व्याख्या निर्दिश्यते।
शरीरस्थः प्राकृतिकः कोष्ठः।
यद् पृक्त्वा आकृतिः लभ्यते।
शरीरावयवविशेषः यः उदरस्य निम्नभागे अस्ति।
यस्य गाधो नास्ति।
बोध्दुं कठिनम्।
यस्य स्थापना कृता।
उन्नतावस्थायाः अधोगमनम्।
कस्यचित् वस्तुनः मध्ये रिक्तम्।
वप्रोपरि
Example
एतान् अङ्कान् कोष्ठकचिह्ने लिखतु।
गुहिका शरीरं सन्तुलयति।
सीतया आपणात् मृदः निर्मिता गणेशमूर्तिः आनीता।
तस्य कटिः कृशा अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
एषा पाठशाला मम पितामहेन संस्थापिता
Rifle in SanskritGrinning in SanskritAudit in SanskritMendicant in SanskritUnfamiliarity in SanskritDraped in SanskritThief in SanskritEngrossment in SanskritPart-time in SanskritHowever in SanskritSelection in SanskritTowner in SanskritStrung in SanskritTrigonella Foenumgraecum in SanskritThence in SanskritEstimable in SanskritThankless in SanskritAmphibian in SanskritPrisoner in SanskritPredestinarian in Sanskrit