Celebration Sanskrit Meaning
सर्पसत्त्रम्
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
नियताह्लादजनकव्यापारः।
सः समारम्भः यस्मिन् भोजनं तथा च गानादयः भवन्ति।
यस्मिन् दिने किमपि नियतं शुभकार्यं क्रियते।
सर्पान् संहर्तुं कृतः यागः।
इन्द्रस्य ध्वजः।
भारतस्य प्राचीनः उत्सवविशेषः।
भाद्रपदशुक्लद्वादश्यां वर्षायाः तथा कृषेः वर्धनार्थं निर्वत्यमानः उत्सवः।
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
बालदिने मम विद्यालये महोत्सवः अस्ति।
वयम् पर्वे गच्छामः।
ईद इति उत्सवः पुनः कदा भविष्यति।
राजा जन्मेजयः सर्पसत्त्रम् अनुतस्थौ।
लोककलाकृतौ इन्द्रध्वजस्य विशेषं महत्वं वर्तते।
इन्द्रध्वजे प्राय
Fascinate in SanskritInvolvement in SanskritCrossroads in SanskritForerunner in SanskritMetropolis in SanskritGymnastic in SanskritStretch in SanskritTwist in SanskritRed in SanskritYoung Person in SanskritPick in SanskritBefore in SanskritVerbiage in SanskritDagger in SanskritInebriated in SanskritAdolesce in SanskritBassoon in SanskritImpossibleness in SanskritAnkus in SanskritLinear Leaf in Sanskrit