Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Celebrity Sanskrit Meaning

अभिख्यानम्, आज्ञा, कीर्तनम्, कीर्तना, कीर्तिः, ख्यातिः, जनप्रवादः, जनश्रुतिः, जनोदाहरणम्, परिख्यातिः, प्रकीर्तिः, प्रतिख्यातिः, प्रतिपत्तिः, प्रतिष्ठा, प्रथा, प्रथितिः, प्रविख्यातिः, प्रसिद्धिः, मर्यादा, यशः, विख्यातिः, विश्रावः, विश्रुतिः, सत्कीर्तिः, समज्ञा, समज्या, समाख्या, समाज्ञा, सम्प्रथी, सुकीर्तिः, सुख्यातिः

Definition

मनसा वस्त्वादीनां प्रतीतिः।
क्लिष्टवाक्यादीनां स्पष्टीकरणम्।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अनेकवारं पौनःपु

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
संस्कृतश्लोकानाम् विवरणं सुलभं नास्ति।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
श्रेष्ठे कु