Celerity Sanskrit Meaning
अविलम्बः, क्षिप्रता, त्वरणम्, त्वरा, द्रुतता, लघुता, वेगिता, शीघ्रता, शैघ्र्यम्, सत्वरता
Definition
शीघ्रस्य अवस्था भावो वा।
तीव्रगत्या सह यथा स्यात् तथा।
त्वरया सह।
अधिकस्य अवस्था भावो वा।
द्रवपदार्थस्य वहनक्रिया।
कस्यापि कार्यार्थे मनसि जातः उत्साहः।
चित्तस्य उत्तेजिता अवस्था।
मृदादीनां चूर्णं यत् प्रायः पृथ्वीतले वर्तते।
चञ्चलस्य
Example
शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
नीरजः प्रत्येकं कार्यं स्फूर्त्या करोति।
अहम् आवेगे किमपि अजल्पम्।
बालकाः रजसा क्रीडन्ति।
चित्तस्य चञ्चलतां दूरीकरोतु।
वायुः शीघ्रतया वहति।
त्वरा कार्यघातिनी अस्ति।
कारयानं नवति
Oculus in SanskritPlace in SanskritPoint Of View in SanskritEndeavour in SanskritRely in SanskritSubordination in SanskritChirography in SanskritAbuse in SanskritLinguist in SanskritIrradiation in SanskritNimble in SanskritGranary in SanskritCome Back in SanskritChivvy in SanskritUnified in SanskritEvil in SanskritExaminer in SanskritCajan Pea in SanskritTransverse Flute in SanskritUnenlightened in Sanskrit