Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Celery Seed Sanskrit Meaning

उग्रगन्धा, उग्रा, तीव्रगन्धा, दीपनी, दीपनीयः, दीप्यः, दीप्यकः, भूकदम्बकः, यवजः, यवसाह्वः, यवाग्रजः, यवानिका, यवानी, वातारिः, शूलहन्त्री

Definition

मालादूर्वायाः सुगन्धितं मूलम्।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यः कलहं करोति।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा च भेषजं प्राप्यते।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजा

Example

वायुशीतके उशीरं प्रयुज्यते।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
मनोहरः कलहप्रियाम् भार्याम् उपायंस्त।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
गजाय इक्षुः रोचते।
ईश्वरस्य अस्तित्वम् अ