Celestial Sanskrit Meaning
अन्तरिक्षीय, अलौकिक, आधिदैविक, दिव्य, नाभस, पारलौकिक, लोकोत्तर
Definition
परलोकसम्बन्धी।
तेजसा मण्डितम्।
यः विशेषलक्षणैः युक्तः।
यः गतप्राणः।
तालवृक्षस्य रसः यः स्वादिष्टः तथा च गुणकारी अस्ति।
स्वर्गसम्बन्धी।
अन्तरिक्षसम्बन्धी।
यः लौकिकः नास्ति।
खगोलसम्बन्धी।
यक्षदेवादिभ्यः सम्भूयमानम् ।
Example
सज्जनः पारलौकिकाः वार्ताः कथयति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
वयं अवकाशकाले तालकीं पातुं ग्रामं गच्छामः।
साधनया स्वर्गीयं सुखं प्राप्यते।
अन्तरिक्षीया विद्युत् पतिता अतः एकः पुरुषः मृतः।
रामकृष्णाद
Working Girl in SanskritPuzzler in SanskritEngrossed in SanskritHouse Of Prostitution in SanskritWing in SanskritIncorporated in SanskritUncommonness in SanskritPennon in SanskritAlien in SanskritAssemblage in SanskritDecline in SanskritUndried in SanskritRecreant in SanskritRelease in SanskritAffect in SanskritThinker in SanskritSplash in SanskritRepresentative in SanskritIll in SanskritAddress in Sanskrit