Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Celestial Sanskrit Meaning

अन्तरिक्षीय, अलौकिक, आधिदैविक, दिव्य, नाभस, पारलौकिक, लोकोत्तर

Definition

परलोकसम्बन्धी।
तेजसा मण्डितम्।
यः विशेषलक्षणैः युक्तः।
यः गतप्राणः।
तालवृक्षस्य रसः यः स्वादिष्टः तथा च गुणकारी अस्ति।
स्वर्गसम्बन्धी।
अन्तरिक्षसम्बन्धी।

यः लौकिकः नास्ति।
खगोलसम्बन्धी।
यक्षदेवादिभ्यः सम्भूयमानम् ।

Example

सज्जनः पारलौकिकाः वार्ताः कथयति।
साधूनां ललाटः तेजोमण्डितः अस्ति।
मत्स्यनारी इति एकः अपूर्वः जीवः।
वयं अवकाशकाले तालकीं पातुं ग्रामं गच्छामः।
साधनया स्वर्गीयं सुखं प्राप्यते।
अन्तरिक्षीया विद्युत् पतिता अतः एकः पुरुषः मृतः।

रामकृष्णाद