Celestial Orbit Sanskrit Meaning
कक्षा, परिमण्डलम्
Definition
भुजस्य कोटरः।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
परिधीयते अनेन।
केषुचन स्थानादिषु परितः भ्रमणम्।
भित्तिकादिभिः सीमितं स्थानम्।
करच्छदस्य सः भागः यः पार्श्वे अभ्यन्तरीक्रियते।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
मनोविनोदनार्थम् अथवा अन्यस्मात् कार
Example
तस्य भुजकोटरे विस्फोटः जातः।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
बालकाः प्राङ्गणे क्रीडन्ति।
पिता करच्छदस्य कक्षः अभ्यन्तरीकुर्वन् बहिः गतः।
कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
पर्यटकानाम् अयं
Brilliancy in SanskritDissipated in SanskritDelimited in SanskritExcuse in SanskritThieving in SanskritGreat in SanskritCombustion in SanskritTelling in SanskritAtomic Number 80 in SanskritPurpose in SanskritOrdered in SanskritBreathe in SanskritCedrus Deodara in SanskritDisunite in SanskritExpatiate in SanskritRange in SanskritIneffectiveness in SanskritHemorrhage in SanskritBarroom in SanskritEarth in Sanskrit