Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Celibate Sanskrit Meaning

प्रथमाश्रमी, ब्रह्मचारी

Definition

कार्यादिप्रतिघातः।
यस्य विवाहः न जातः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
धार्मिककार्यविषये मम इष्टसम्पादनाय यथार्थं कर्म कुरु इति आदेशको यागदिपूजनस्य स्वामी।
निर्जितेन्द्रियग्रामः।
सा महिल

Example

मोहनः मम कार्यस्य रोधनं करोति ।
अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न