Celibate Sanskrit Meaning
प्रथमाश्रमी, ब्रह्मचारी
Definition
कार्यादिप्रतिघातः।
यस्य विवाहः न जातः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
धार्मिककार्यविषये मम इष्टसम्पादनाय यथार्थं कर्म कुरु इति आदेशको यागदिपूजनस्य स्वामी।
निर्जितेन्द्रियग्रामः।
सा महिल
Example
मोहनः मम कार्यस्य रोधनं करोति ।
अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न
Palm in SanskritWriter in Sanskrit62 in SanskritLight in SanskritSleazy in SanskritWing in SanskritWarm in SanskritFeed in SanskritLather in SanskritNobility in SanskritTiredness in SanskritBeard in SanskritCoalesce in SanskritQuarrelsome in SanskritIi in SanskritMoon in SanskritSlow in SanskritUnenlightened in SanskritPickaxe in SanskritProfane in Sanskrit