Cell Sanskrit Meaning
कक्षः, कोशिका, विद्युत्कोषः, विद्युत्पेटिका, समूहा
Definition
चिह्नयुगं यन्मध्ये व्याख्या निर्दिश्यते।
सर्वेषां प्राणिनां मूला संरचना कार्यात्मकं संघटनं च यस्मात् प्राणिनां निर्मितिः जायते।
गृहस्याधस्ताद् भूमौ खातः कोष्ठः।
विशिष्टावसरे वासवस्त्रादिभिः विनिर्मितः जनाश्रयः।
कस्यचित् वस्तुनः मध्ये रिक्तम्।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
गेह
Example
एतान् अङ्कान् कोष्ठकचिह्ने लिखतु।
सूक्ष्मदर्शिन्या दृष्टं चेत् कोशिका एकः कक्षः इव दृश्यते।
तेन सर्वं धनं भूमिगृहे रक्षितम्।
एतद् मण्डपं विवाहार्थं विनिर्मितम्।
सर्पः विवरात् कोष्ठं प्रविष्टः।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात्
Self-assured in SanskritHero in SanskritWeep in SanskritTintinnabulation in SanskritRush in SanskritWear Out in SanskritRachis in SanskritEndurable in SanskritSurvey in SanskritEvil in SanskritRuthless in SanskritRainbow in SanskritPrefix in SanskritCliff in SanskritContract in SanskritOverlord in SanskritKameez in SanskritExculpation in SanskritBasil in SanskritFairyland in Sanskrit