Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Censor Sanskrit Meaning

नियन्त्रणसमितिः

Definition

यः अवलोकयति।
सः अधिकारी वा अधिकारिणां समूहः यः चित्रपटं दृष्ट्वा पत्रान् पठित्वा वा तत्रत्यम् अश्लीलं भागं रुणद्धि तथा च चित्रपटं प्रदर्शयितुं तैः दत्तं प्रमाणपत्रम् आवश्यकमेव।

किञ्चन उपकरणम् ।

Example

परीक्षकेण अवलोकनं कृत्वा दोषिजनाः दण्डिताः।
नियन्त्रणसमितिः नैकान् चित्रपटान् अरुणत्।

कामपि सूचनां प्राप्तुं यन्त्रेषु अभिवेचकं स्थाप्यते ।