Censor Sanskrit Meaning
नियन्त्रणसमितिः
Definition
यः अवलोकयति।
सः अधिकारी वा अधिकारिणां समूहः यः चित्रपटं दृष्ट्वा पत्रान् पठित्वा वा तत्रत्यम् अश्लीलं भागं रुणद्धि तथा च चित्रपटं प्रदर्शयितुं तैः दत्तं प्रमाणपत्रम् आवश्यकमेव।
किञ्चन उपकरणम् ।
Example
परीक्षकेण अवलोकनं कृत्वा दोषिजनाः दण्डिताः।
नियन्त्रणसमितिः नैकान् चित्रपटान् अरुणत्।
कामपि सूचनां प्राप्तुं यन्त्रेषु अभिवेचकं स्थाप्यते ।
Inutility in SanskritInundation in SanskritInternal in SanskritCollar in SanskritBug in SanskritHall Porter in SanskritGazump in SanskritGrievous in SanskritSegmentation in SanskritCornucopia in SanskritCongratulations in SanskritFine in SanskritShot in SanskritVitriol in SanskritRemainder in SanskritUplift in SanskritGiraffa Camelopardalis in SanskritPaschal Celery in SanskritPitiless in SanskritGenus Lotus in Sanskrit