Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Center Sanskrit Meaning

केन्द्रम्, मध्यः

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अलङ्कारविशेषः गलदेशधारणार्थं पुष्पादिभिः शोभितं वर्तुलाकारम् आभूषणम्।
तानि वस्तूनि यानि कस्मिन्नपि कार्ये उपयुज्यन्ते।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
सुवर्णरुप

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
तस्याः कण्ठे माला शोभते।
इष्टिकावालुकादीनां सामग्री गृहनिर्माणे उपयुज्यन्ते।
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्