Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Centipede Sanskrit Meaning

कर्णकीटी, कर्णजलुका, कर्णजलौकाः, भीरुः, शतपदी, शतपात, शतपादिका, शतपादी

Definition

कीटविशेषः, कर्णस्य भेदकः क्षुद्रः कीटी।
लघुजन्तुविशेषः।
क्षुपकवत् वल्लीविशेषः।

शतावर्याः इव लताप्रकारः।

Example

कर्णजलुका मानवाय हानिकरा।
शतावर्याः मूलं बीजं च औषधनिर्माणाय उपयुज्यते।

काकोल्याः मूलं भेषजरूपेण उपयुज्यते।