Central Sanskrit Meaning
प्रधान, प्रमुख, मुख्य, मूल
Definition
कार्यादिषु प्रथमकृतिः।
कस्यापि क्षेत्रस्य प्रमुखः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
कस्यापि राज्यस्य राष्ट्रस्य वा केन्द्रेण सम्बद्धः।
सः
Example
यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
अधुना भारतस्य केन्द्रीया
Solitary in SanskritPure in SanskritBestial in SanskritUntutored in SanskritDouse in SanskritSputter in SanskritCrying in SanskritMultitudinous in SanskritSavvy in SanskritMajor in SanskritHard Drink in SanskritLit in SanskritEgalitarianism in SanskritLeap in SanskritEmployment in SanskritChamaeleon in SanskritCarry in SanskritHard Drink in SanskritRancour in SanskritShoreline in Sanskrit