Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Central Office Sanskrit Meaning

प्रधानकार्यालयः, मुख्यालयः

Definition

कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
कस्यापि क्षेत्रस्य प्रमुखः।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
धातुकाष्ठादिभिः उपवेशनार्थं विनिर्मितं उच्चपट्टकम्।
सभायां प्रधानम्।
सः प्रमुखः कार्यालयः यस्मात् अन्येषां कार्

Example

अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
अतिथिः आसने उपविश्य भोजनं करोति।
सभापतेः स्वागतभाषाणाद् अनन्तरं सभा आरब्धा।
पक्षवाद