Centre Sanskrit Meaning
केन्द्रम्, मध्यः
Definition
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
कस्यापि स्थानादिनाम् केन्द्रस्थानम्।
कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
सः प्रमुखः कार्यालयः यस्मात् अन्येषां कार्यालयस्य संचालनं भवति।
मध्यवर्ति स्थानम्।
द्वयोः बिन्द्वोः वस्
Example
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
अधुना भारतदेशस्य मध्यभागे अतीव वृष्टिः भवति।
स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
पक्षवादं विहाय केन्द्रशासनेन सर्वेभ्
Doer in SanskritRancour in SanskritMinute in SanskritCertainly in SanskritTwirl in SanskritSerious in SanskritHard Liquor in SanskritSextuplet in SanskritBourgeon in SanskritTireless in SanskritNerve in SanskritSri Lanka in SanskritWaste Product in SanskritConquering in SanskritSupply in SanskritWords in SanskritThink in SanskritSexual Love in SanskritPermission in SanskritLava in Sanskrit