Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Century Sanskrit Meaning

अब्दशतम्, वत्सरशतम्, वर्षशतम्, शतम्, शतवर्षम्

Definition

शतसंवत्सरस्य कालः।
दशाधिकं नवतिः अभिधेया।

सदृशानां वस्तूनां शतानां समूहः।
नवतिः च दश च मिलित्वा प्राप्ता सङ्ख्या।

Example

एषा परम्परा वर्षशता प्राचीना अस्ति।
अस्मिन् सम्मेलने प्रायः शतं विद्वांसः पर्युपास्यन्ते इति सूचना वर्तते।

सुशान्तस्य ग्रन्थालये ग्रन्थानां द्वे शतके स्तः।
दशगुणिताः दश शतं भवन्ति।""------------