Century Sanskrit Meaning
अब्दशतम्, वत्सरशतम्, वर्षशतम्, शतम्, शतवर्षम्
Definition
शतसंवत्सरस्य कालः।
दशाधिकं नवतिः अभिधेया।
सदृशानां वस्तूनां शतानां समूहः।
नवतिः च दश च मिलित्वा प्राप्ता सङ्ख्या।
Example
एषा परम्परा वर्षशता प्राचीना अस्ति।
अस्मिन् सम्मेलने प्रायः शतं विद्वांसः पर्युपास्यन्ते इति सूचना वर्तते।
सुशान्तस्य ग्रन्थालये ग्रन्थानां द्वे शतके स्तः।
दशगुणिताः दश शतं भवन्ति।""------------
Merrily in SanskritGraduate in SanskritFirmness in SanskritInferior in SanskritAcrid in SanskritSaffron in SanskritOs in SanskritUnripened in SanskritProud in SanskritExec in SanskritWatch Over in SanskritInstructress in SanskritInterdict in SanskritWest Bengal in SanskritUnschooled in SanskritSteamboat in SanskritFarseeing in SanskritBetter-looking in SanskritLeaving in SanskritLightning in Sanskrit