Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ceramist Sanskrit Meaning

कुम्भकारः, कुलालः

Definition

ग्राम्यपशुः- यस्य मांसं जनः अत्ति।
यः कुम्भं करोति।
जातिविशेषः तैलं निष्पाद्यत्वेन पण्यत्वेन च वास्यति।

Example

कुम्भकारः मृदाकारनिर्माणे निपुणः अस्ति।
उत्तरभारते अधुनापि तैलिकः तैलस्य व्यापारं करोति।