Cerebration Sanskrit Meaning
अन्तःकरणचेष्टा, अन्तःकरणव्यापारः, अभिध्यानम्, आध्यानम्, चित्तचेष्टा, चित्तव्यापारः, चिन्तनम्, चिन्ता, ध्यानम्, भावना, मनचेष्टा, मननम्, मनोव्यापारः, विचारः, विचारणम्, विचारणा
Definition
विचारणस्य क्रिया।
कस्यचित् विषयस्य पुनः पुनः अध्ययनम्।
दर्शनस्य क्रिया।
यत्किञ्चित्कर्मिका दृशिक्रिया।
सन्दिग्धे वस्तूनि प्रमाणेन तत्त्वपरीक्षा ।
कस्यापि विषयस्य वस्तुनः वा स्वरूपं ज्ञातुं मनसि वारंवारं क्रियमाणः तस्य स्मरणम् ।
Example
चिन्तनाद् पश्चात् अस्य प्रश्नस्य समाधानम् प्राप्तम्।
रामः पाठस्य अभ्यासं करोति।
तस्य दर्शनं मत्कृते आवश्यकं नास्ति।
मम विचारणायाः सः उपेक्षां कृतवान् ।
पितामहस्य अधिकः समयः ईश्वरस्य मनने एव गच्छति ।
Detest in SanskritCrinkle in SanskritFitting in SanskritTrim Back in SanskritEbullient in SanskritKidnapped in SanskritHumblebee in SanskritThoroughgoing in SanskritThicken in SanskritWait in SanskritGratification in SanskritBeyond Question in SanskritCurse in SanskritEnjoin in SanskritRed Coral in SanskritGreat Millet in SanskritAmbrosia in SanskritGanapati in SanskritJourney in SanskritPhagun in Sanskrit