Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Certain Sanskrit Meaning

अमुक

Definition

यद् सन्दिग्धम् नास्ति।
यस्य कापि चिन्ता नास्ति।
यद् विधीयते।
यस्य मात्रा अधिका नास्ति।
अल्पे परिमाणे।
विवादरहितः।
यः सङ्ख्यया न्यूनः वर्तते।
अनिश्चितं अकथितं च मनुष्यवस्तुकार्यादि।
बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्नं स्वस्ववृत्तिविशेषधर्मपुरस्कारेण तत्तद्वस्तुवाचकम्।

Example

सः व्यक्तिः असन्दिग्धः, सन्देहो मास्तु।
यावत् कन्यायाः विवाहः न भवति तावत् पितरौ निश्चिन्तौ न भवतः।
अहं निर्धारितं स्थानम् आगमिष्यामि।
भवतः कार्यम् ईषद् अवशिष्टम्।
केनचित् किमपि उक्तं तद् भवता स्वीकृतम् अपि।
भवान् अमुकस्य पुरुषस्य