Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Cervix Sanskrit Meaning

कन्धरः, कन्धरा, ग्रीवा, योनिः, शिरोधरा, शिरोधिः

Definition

गलघाटादिसमुदितः अवयवविशेषः, यः शिरः देहेन सह युनक्ति।
कण्ठे स्थिता सा नलिका यस्मात् अन्नस्य अधोगमनं भवति ध्वनिः च आगच्छति।
अवयवविशेषः ग्रीवायाः पुरोभोगः येन गीर्यते।
व्याधिविशेषः- यस्मिन् गुदे मांसकीलः जायते।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
पृष्ठवर्ती भागः यः

Example

जिराफस्य ग्रीवा अतीव दीर्घा।
समुद्रमन्थने प्राप्तस्य विषस्य पानेन भगवान् शिवस्य कण्ठः नीलः अभवत्।
पुरुषाणां ग्रीवायां कण्ठः दृश्यते। / विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठ।
सः अर्शेण पीडितः अस्ति।
तस्य स्वरः मधुरः अस्ति।
मम ग्रीवायां