Cervix Uteri Sanskrit Meaning
योनिः
Definition
व्याधिविशेषः- यस्मिन् गुदे मांसकीलः जायते।
यौति संयोजयतीति, प्राणिनामुत्पत्तिस्थानम्
शरीरावयवविशेषः, पुंसः शिश्नस्य स्त्रेः योनिलिङ्गस्य वा अग्रभागः।
अश्मजातीयरत्नविशेषः यस्मिन् छेदं कर्तुं शक्यते।
Example
सः अर्शेण पीडितः अस्ति।
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः सा योनिः सर्ववैराणां सा हि लाकस्य निर्ऋतिः
आधुनिकाः मानवशरीरविज्ञानशास्त्रज्ञाः मणेः सम्भोगाद् अनन्तरम् अन्यत् कार्यं ज्ञातुम् इच्छन्ति।
सीमा मणीनां मालां धारयति।
Black Pepper in SanskritWar in SanskritBrave in SanskritRealm in SanskritDeath in SanskritApe in SanskritSolanum Melongena in SanskritMillion in SanskritActus Reus in SanskritRecoverer in SanskritClear in SanskritSmiling in SanskritArithmetic in SanskritStrong Drink in SanskritHeart in SanskritKindness in SanskritImmix in SanskritGain in SanskritCompact in SanskritBore in Sanskrit